B 374-2 Pretamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/2
Title: Pretamañjarī
Dimensions: 34 x 12.4 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1021
Remarks:


Reel No. B 374-2 Inventory No. 55646

Title Pretamañjarī

Author Rāmopādhyāya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 12.4 cm

Folios 81

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.kri. or pre.maṃ.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1021

Manuscript Features

Folios available are up to 81v.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

sasadharatanūjena rāmopādhyāyasūriṇā ||

natvā bighneśvaraṃ devaṃ kriyate cāṃtyapaddhatiḥ || 1 ||

āsannamaraṇaṃ pitrādikaṃ putrādis tīrthādau nītvā dānaṃ kārayet || || atha tilapātradānaṃ || yathāśakti kāṃśyapātre tilān kṣiptvā hiraṇyaṃ ca deyadravyabrāhmaṇau sampūjya || om adye(!)tyādi mama janmaprabhṛtimaraṇāntakṛta nānāvidhapāpanāśārthaṃ sahiraṇyatilapātraṃ viṣṇude(!)vataṃ amukagotrāyara(!)muka śarmaṇe brāhmaṇāya tubham ahaṃ sampradade || (fol. 1v1–4)

«End: »

tataḥ savyena kuśādini(!)dakṣiṇādravyaṃ cādāya adya viṣṇoḥ kṛtaitacchrāddhapratiṣṭhārtham idaṃ rajata[ṃ] candra daivatam amukagotrāyāmukaśarmaṇe brāhmaṇāya dakṣiṇāṃ tubham ahaṃ sampradade iti dakṣiṇāṃ dadyāt svastīti vacanaṃ punaḥ kuśādidakṣiṇādravyādinn ādāya adya brahmaṇāḥ(!) kṛtaitacchrāddhapratiṣṭhārtham ityādiºº adya śivasya kṛtaitacchrāddhapratiṣṭhārtham ityā(fol. 81v6–9)

«Sub-colophon: »

iti rajasvalāsūtikāgarbhiṇīmara[ṇa]vidhiḥ || || (fol. 72v2)

Microfilm Details

Reel No. B 374/2

Date of Filming 01-12-1972

Exposures 84

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 11-08-2009

Bibliography