B 374-2 Pretamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/2
Title: Pretamañjarī
Dimensions: 34 x 12.4 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1021
Remarks:
Reel No. B 374-2 Inventory No. 55646
Title Pretamañjarī
Author Rāmopādhyāya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.0 x 12.4 cm
Folios 81
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.kri. or pre.maṃ.and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1021
Manuscript Features
Folios available are up to 81v.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
sasadharatanūjena rāmopādhyāyasūriṇā ||
natvā bighneśvaraṃ devaṃ kriyate cāṃtyapaddhatiḥ || 1 ||
āsannamaraṇaṃ pitrādikaṃ putrādis tīrthādau nītvā dānaṃ kārayet || || atha tilapātradānaṃ || yathāśakti kāṃśyapātre tilān kṣiptvā hiraṇyaṃ ca deyadravyabrāhmaṇau sampūjya || om adye(!)tyādi mama janmaprabhṛtimaraṇāntakṛta nānāvidhapāpanāśārthaṃ sahiraṇyatilapātraṃ viṣṇude(!)vataṃ amukagotrāyara(!)muka śarmaṇe brāhmaṇāya tubham ahaṃ sampradade || (fol. 1v1–4)
«End: »
tataḥ savyena kuśādini(!)dakṣiṇādravyaṃ cādāya adya viṣṇoḥ kṛtaitacchrāddhapratiṣṭhārtham idaṃ rajata[ṃ] candra daivatam amukagotrāyāmukaśarmaṇe brāhmaṇāya dakṣiṇāṃ tubham ahaṃ sampradade iti dakṣiṇāṃ dadyāt svastīti vacanaṃ punaḥ kuśādidakṣiṇādravyādinn ādāya adya brahmaṇāḥ(!) kṛtaitacchrāddhapratiṣṭhārtham ityādiºº adya śivasya kṛtaitacchrāddhapratiṣṭhārtham ityā(fol. 81v6–9)
«Sub-colophon: »
iti rajasvalāsūtikāgarbhiṇīmara[ṇa]vidhiḥ || || (fol. 72v2)
Microfilm Details
Reel No. B 374/2
Date of Filming 01-12-1972
Exposures 84
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 11-08-2009
Bibliography